G 28-2 Brahmāṇḍapurāṇa

Manuscript culture infobox

Filmed in: G 28/2
Title: Brahmāṇḍapurāṇa
Dimensions: 26.6 x 11.7 cm x 80 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.:
Remarks:


Reel No. G 28-2

Title Brahmāṇḍapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.6 x 11.7 cm

Binding Hole -

Folios 80

Lines per Folio 9

Foliation figures in the right margin of the verso

Place of Deposite Bhaktapur

Manuscript Features

Missing folios: Nos. 45-54. The number 32 is given twice. After folio no. 88 an unnumbered folio of the same manuscript has been added. The first folio is slightly damaged.

Excerpts

Beginning

❖ oṃ namo gaṇeśāyaḥ(!) ||

prapadye devam īśānaṃ śāśvataṃ dhruvam avyayaṃ |
maheśvaraṃ mahātmānaṃ viśvasya jagataḥ patiṃ ||
prabhu(!) bhūtabhaviṣyasya sāṃpratasya ca satpatiṃ ||
jñānam apratiman tasya vairāgyaṃ ca jagatpateḥ ||
sthairyyam aiśvaryyadharmmāś(!) ca satyaṃ ca kṛpayā saha ||
ya imān īkṣate bhāgān nityaṃ sadasadātmakān ||
avisannapraṇaṣṭārthe kriyābhāvārtham īśvaraḥ ||
lokakṛllokatatvajño yogam āsthāya yogavit ||
asṛjat sarvvabhūtāni sthā++rāṇi ca ||
te ma(jaṃ)(?) viśvakarmmāṇāṃ(!) citpatiṃ lokasākṣiṇaṃ ||
purāṇadhyānajijñāsur vrajāmi śaraṇaṃ vi+ +
brahmavāyumaheśe(bhyo) namas kṛtvā samāhitaḥ ||
ṛṣiīṇāṃ(!) ca variṣṭhāya vaśiṣṭhāya mahātmane || (fol. 1v1-6)


«Sub-Colophons»

ityādi (ā)(?) mahāpurāṇe brahmāṇḍe prakriyāpāde prathamo dhyāyaḥ || 1 || (fol. 10v9)

ityādi mahāpurāṇe brahmāṇḍe tṛtīyo dhyāyaḥ || 3 || || (fol. 14v2-3)

ityādi mahāpurāṇya(!) bramāḍe(!) kriyāpāde caturtho dhyāyaḥ || 4 || (fol. 18v1)

ityādi mahāpurāṇye(!) prakriyāpāde paṃcamo dhyāyaḥ || 5 || (fol. 20v7-8)

……

ityādi mahāpurāṇe brahmāḍe(!) brahmaprasūtir nāmādhyāya || || (fol. 42r3-4)

ityādi mahāpurāṇya(!) brahmāṃḍe anuṣaṃgapāde rudraprakīrttanaṃ nāma || 10 || (fol. 55r2)

……

ityādi mahāpurāṇa(!) brahmāṇḍe saṃnyāsividhināmaḥ || 21 || || (fol. 73v1)

ityādi mahāpurāṇe brahmāḍe(!) caturddaśasvarotpattir nāma || 22 || || (fol. 75r5)

ityādi mahāpurāṇe brahmāṇḍe caturyyugānukīrttanaṃ nāma || 23 || || (fol. 78v1)

ityādi mahāpurāṇe brahmāḍe(!) kalpānukīrttanaṃ || 24 || (fol. 82v9)

ityādi mahāpurāṇe brahmāḍe(!) anuṣaṃgapāde kalpānukīrttana || 25 || (fol. 84v5)

ityādi mahāpurāṇe brahmāḍe(!) kalpānukīrttaneḥ(!) || 26 || (fol. 85r8)

ityādi mahāpurāṇe brahmāḍe(!) kalpānukīrttanaḥ || 27 || (fol. 86v3)


End

tatrāpi mama te putrā catvāras tena yodhanāḥ ||
bhaviṣyanti dvijaśreṣṭhā yogātmāno dṛḍhavratāḥ ||
sumukho durmukhaś caiva durgamo duratikramaḥ ||
prāpya yogagatiṃ sūkṣmāṃ vimalā dagdhakilbiṣāḥ ||
te pi tenaiva margeṇa yogayuktā mahaujasaḥ ||
bhadralokaṃ gamiṣyanti punarāvṛttidurlabhaṃ ||
paṃcame dvāpare caiva vyāsas tu savitā yatā (?) ||
tadāpy ahaṃ bhaviṣyāmi kaṃko nāma mahātapā ||
antagrahārthaṃ lokānāṃ yogātmā vaiyugāntike ||
catvāras tu mahātejā vimalāḥ śuddhayonayaḥ ||
putrā mama bhaviṣyanti yogātmāno dṛḍhavratā ||
sanakaḥ sa /// (fol. 88v5-9)


Microfilm Details

Reel No. G 28/2

Date of Filming 18-11-1976

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 17-01-2008